B 193-10 Bālāpūjāpaddhati

Manuscript culture infobox

Filmed in: B 193/10
Title: Bālāpūjāpaddhati
Dimensions: 18 x 9 cm x 11 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/261
Remarks:


Reel No. B 0193/010

Inventory No. 6125

Title Puṣpāñjalistotra and Bhavanyāṣṭaka

Remarks

Author Śaṇkarācārya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 18.0 x 9.0 cm

Binding Hole(s)

Folios 12

Lines per Page 10

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/261

Manuscript Features

Excerpts

Beginning

kābhyāṃ nama(!)


trīṁ klīṁ kanaṣṭhābhyāṃ nama(!) kaṁ laṁ tapṛṣṭhābhyāṃ nama(!) || ❁ || aṁ mraṁ brahmāyanīdevī śaktiśa(!)hitāya

asitāṅgabhairavāya valiṃ gṛhṇa 2 kuru 2 svāhā || aṁ kaṁ māheśvarī devī śaktiśa(!)hitāya rurubhairavāya valiṃ

gṛhṇa 2 kuru 2 svāhā || taṁ caṁ kumārīdevī śaktiśa(!)hitāya ca ‥bhairavāya valiṃ gṛhṇa 2 kuru 2 svāhā ||

(exp.2 1–5)


End

sauḥ namaḥ bāhumūle aiṁ namaḥ vāmakaratale | klīṁ namaḥ ku‥ri | sau na/// | aiṁ namaḥ dakṣapādāgre | klīṁ namaḥ

tattale sau namaḥ gulphe | aiṁ namaḥ bāmapādāgre/// | sau namaḥ gulphe | aiṁ namaḥ dakṣapādatale | klīṁ namaḥ jānuni |

sauṁ namaḥ urumūle | /// pādatale | klīṁ namaḥ jānuni | sai‥durumūle | aiṁ namaḥ liṃge | klīṁ namaḥ hṛdi | sauḥ ///

|| || atha navayoninyāsaḥ || aiṁ namaḥ vāmakarṇṇe klīṁ namaḥ dakṣa | sauḥ namaḥ (exp. 13b6–10)


«Sub-Colophon(s)»


iti rudrayāmale puṣpāñjalistotraṃ amāptaḥ(!) || (exp. 4t3–4)


iti śrīśaṃkarācāryaviracitaṃ bhavānyāṣṭaka[ṃ] samāptaṃ || || (exp. 4b9–10)


«Colophon(s)»


Microfilm Details

Reel No. B 0193/10

Date of Filming

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-06-2012

Bibliography